梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第1250頁 / 共1461頁

序號2-8

梵語 teṣām upasaṃkrāntānāṃ vimalakīrtir licchaviḥ [2-8-1] | imam eva cāturmahābhautikaṃ kāyam ārabhya dharmaṃ deśayati sma: [2-8-2] evam anityo ’yaṃ mārṣāḥ kāyaḥ, [2-8-3] evam adhruvaḥ, evam anāśvāsikaḥ, evaṃ durbalaḥ evam asāraḥ, [2-8-4] evaṃ jarjaraḥ, evam itvaraḥ, evaṃ duḥkhaḥ, evam ābādhikaḥ, [2-8-5] evaṃ vipariṇāmadharmā evaṃ bahurogabhājano [2-8-6] ’yaṃ mārṣāḥ kāyaḥ | tatra paṇḍitena niśrayo na kartavyaḥ [2-8-7] |
支謙譯 其往者,維摩詰輒為說是四大身為死亡法,言:“諸仁者,是身無常、為無強、為無力、 為無堅、為苦、為老、為病、為多痛畏。諸仁者,如此身,明智者所不怙。
鳩摩羅什譯 其往者,維摩詰因以身疾,廣為說法:“諸仁者,是身無常、無強、無力、無堅、速朽之法,不可信也;為苦為惱,眾病所集。諸仁者,如此身,明智者所不怙。
玄奘譯 時無垢稱因以身疾,廣為說法,言:“諸仁者,是四大種所合成身無常、無強、無堅、無力、朽故迅速,不可保信;為苦為惱,眾病之器。多諸過患變壞之法。諸仁者,如此之身, 其聰慧者所不為怙。
英譯 When they arrived, Vimalakm asāraḥ, evaṃ jarjaraḥ, evam itvaraḥ, evaṃ duḥkhaḥ, evam ābādhikaḥ, evaṃ vipariṇāmadharmā evaṃ bahurogabhājano ’yaṃ mārṣāḥ kāyaḥ | tatra pragile, unworthy of confidence, and feeble. It is so insubstantial, perishable, short-lived, painful, filled with diseases, and subject to changes. Thus, my friends, as this body is only a vessel of many sicknesses, wise men do not rely on it.
現代漢譯 當他們來到後,離車族的維摩詰從四大所成的身體開始講說佛法。他說道:“賢者們啊!這個身體是不長久的。(這個身體)是不穩固的、不可依靠的、無力的、沒有價值的、腐朽的、不可信的、痛苦的、多病的。這個身體是由變化之物組成的,是病痛集中的地方。賢者們啊!因此,智者不以這個身體作為依靠。

序號2-8-3

梵語 evam [2-8-3-1] anityo [2-8-3-2] ’yaṃ [2-8-3-3] mārṣāḥ [2-8-3-4] kāyaḥ [2-8-3-5]
梵語非連聲形式 evam anityaḥ ayam mārṣāḥ kāyaḥ
支謙譯 諸仁者,是身無常
鳩摩羅什譯 諸仁者,是身無常
玄奘譯 諸仁者,是四大種所合成身無常
現代漢譯 賢者們啊!這個身體是不長久的

序號2-8-3-4

梵語 mārṣāḥ
梵語非連聲形式 mārṣa
梵語標註 m.pl.voc.
支謙譯 諸仁者
鳩摩羅什譯 諸仁者
玄奘譯 諸仁者
現代漢譯 賢者、值得尊敬的人

第1250頁 / 共1461頁