梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第31頁 / 共49頁

序號1-31

梵語 iti hi kulaputra,yāvanto bodhisatvasya prayogās tāvanta āśayāḥ | yāvanta āśayās tāvanto ’dhyāśayāḥ | yāvanto ’dhyāśayās tāvantyo nidhyaptayaḥ | yāvanyo nidhyaptayas tāvantyaḥ pratipattayaḥ | yāvantyaḥ pratipattayas tāvantyaḥ pariṇāmanāḥ | yāvantyaḥ pariṇāmanās tāvanta upāyāḥ [1-31-1] | yāvanta upāyās tāvantyaḥ kṣetrapariśuddhayaḥ | yādṛśī kṣetrapariśuddhis tādṛśī satvapariśuddhiḥ | yādṛśī satvapariśuddhis tādṛśī jñānapariśuddhiḥ | yādṛśī jñānapariśuddhis tādṛśī deśanāpariśuddhiḥ | yādṛśī deśanāpariśuddhis tādṛśī jñānapratipattipariśuddhiḥ | yādṛśī jñāna- pratipattiparirḥ | yāvantṛśī svacittapariśuddhiḥ [1-31-2] | tasmāt tarhi kulaputra buddhakṣetraṃ pariśodhāyitukāmena bodhisatvena svacittapariśodhane yatnaḥ karaṇīyaḥ | tat kasya hetoḥ yādṛśī bodhisatvasya cittapariśuddhis tādṛśī buddhakṣetrapariśuddhiḥ saṃbhavati | [1-31-3] atha buddhānubhāvenāyuṣmataḥ śāriputrasyaitad abhavat
支謙譯 如是,童子!菩薩以應此行,便有名譽。已有名譽,便生善處。已生善處,便受其福。已受其福,便能分德。已能分德,便行善權。已行善權,則佛國淨。已佛國淨,則人物淨。已人物淨,則有淨智。已有淨智,則有淨教。已有淨教,則受清淨。如是,童子!菩薩欲使佛國清淨,當以淨意作如應行。所以者何?菩薩以意淨故得佛國淨。
鳩摩羅什譯 如是,寶積!菩薩隨其直心,則能發行。隨其發行,則得深心。隨其深心,則意調伏。隨意調伏,則如說行。隨如說行,則能迴向。隨其迴向,則有方便。隨其方便,則成就眾生。隨成就眾生則佛土淨。隨佛土淨則說法淨。隨說法淨則智慧淨。隨智慧淨則其心淨。隨其心凈則一切功德凈。是故,寶積!若菩薩欲得淨土當淨其心。隨其心淨,則佛土淨。
玄奘譯 諸善男子!如是菩薩隨發菩提心,則有純淨意樂。隨其純淨意樂,則有妙善加行。隨其妙善加行,則有增上意樂。隨其增上意樂,則有止息。隨其止息,則有發起。隨其發起,則有迴向。隨其迴向則有寂靜。隨其寂靜,則有清淨有情。隨其清淨有情,則有嚴淨佛土。隨其嚴淨佛土,則有清淨法教。隨其清淨法教,即有清淨妙福。隨其清淨妙福,則有清淨妙慧。隨其清淨妙慧,則有清淨妙智。隨其清淨妙智,則有清淨妙行。隨其清淨妙行,則有清淨自心。隨其清淨自心,則有清淨諸妙功德。諸善男子!是故菩薩若欲勤修嚴淨佛土,先應方便嚴淨自心。所以者何?隨諸菩薩自心嚴淨,即得如是嚴淨佛土。
英譯 In fact, son of good family, as is the production of the thought of enlightment, so is the intention. As is the intention, so is the practice. As is the practice, so is the high resolve. As is the high resolve, so is deep meditation. As is deep meditation, so is the conduct. As is conduct, so is transference of merit. As is the transference of merit, so are skillful means. As are skilful means, so is the pure field. As is the pure field, so are pure beings. As are pure beings, so is pure knowledge. As is pure konwledge, so is pure teaching. As is pure teaching, so is pure action of knowledge. As is pure action of knowledge, so is pure personal mind. That is why, son of good family, the Bodhisattva who wishes to purify his Buddhafield should, first of all, skilfully adorn is own mind. And why? Because to the extent that the mind of a Bodhisattva is pure is his Buddhafield purified. At that moment, through the power of the Buddha, the Venerable Śāriputra had this thought:
現代漢譯 如上所說,良家子啊!菩薩發奮修行到什麼程度,就有多大的志向;有多大的志向,就有多強烈的意願;有多強烈的意願,就有多少的深思熟慮;有多少的深思熟慮,就有多少的實踐;有多少的實踐,就有多少的回向;有多少的回向,就有多少的方法;有多少的方法,就能淨化國土到怎樣的程度;隨著國土是怎樣的清淨,眾生就怎樣的清淨;隨著眾生是怎樣的清淨,智慧就怎樣的清淨;隨著智慧是怎樣的清淨,說法就怎樣的清淨;隨著說法是怎樣的清淨,智慧之運用就是怎樣的清淨;隨著智慧之運用是怎樣的清淨,自心就是怎樣的清淨。因此,良家子!菩薩想讓佛土清淨,就應努力於淨化自心。這是由於什麼緣故呢?〔這是因為〕隨著菩薩的心是怎樣的清淨,像那樣清淨的佛國土就會出現。

第31頁 / 共49頁