梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第29頁 / 共49頁

序號1-29

梵語 catvāry apramāṇāni ca bodhisatvasya buddhakṣetram, tasya bodhiprāptasya maitrīkaruṇā- muditopekṣāvihāriṇaḥ satvā buddhakṣetre saṃbhavanti [1-29-1] | catvāri saṃgrahavastūni kulaputra bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sarvavimuktisaṃgṛhītāḥ satvā buddhakṣetre saṃbhavanti [1-29-2] | upāyakauśalyaṃ bodhisatvasya buddhakṣetram, tasya bodhiprāptasya sarvopāyamīmāṃsākuśalāḥ satvā buddhakṣetre saṃbhavanti [1-29-3] | saptatriṃśadbodhipakṣā dharmā bodhisatvasya buddhakṣetram, tasya bodhiprāptasyasamyaksmṛtyupasthānasamyakprahāṇarddhi- pādendriyabalabodhyaṇgamārgavidhijñāḥ satvā buddhakṣetre saṃbhavanti [1-29-4] |
支謙譯 菩薩行四等心為國故,於佛國得道。慈、悲、喜、護,護諸人民生于佛土。菩薩行四恩為國故,於佛國得道。惠施仁愛,利人等利,一切救濟,合聚人民生於佛土。菩薩行善權方便故,於佛國得道。一切行權攝人為善生于佛土。菩薩行三十七道品之法故,於佛國得道。以根力覺意勉進人民生于佛土。
鳩摩羅什譯 四無量心是菩薩淨土,菩薩成佛時,成就慈悲喜捨眾生來生其國。四攝法是菩薩淨土。菩薩成佛時,解脫所攝眾生來生其國。方便是菩薩淨土,菩薩成佛時於一切法方便無礙眾生來生其國。三十七道品是菩薩淨土,菩薩成佛時念處正勤神足根力覺道眾生來生其國。
玄奘譯 四無量土是為菩薩嚴淨佛土。菩薩證得大菩提時,常住慈、悲、喜、捨有情來生其國。四攝事土是為菩薩嚴淨佛土。菩薩證得大菩提時,諸有解脫所攝有情來生其國。巧方便土是為菩薩嚴淨佛土。菩薩證得大菩提時,善巧觀察諸法有情來生其國。修三十七菩提分土是為菩薩嚴淨佛土。菩薩證得大菩提時,通達一切念住正斷神足根力覺支道支圓滿有情來生其國。
英譯 The field of the four infinite states is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings established in goodwill are born in his Buddhakṣetra. The four means of conversion are the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings possessing all the liberations are born in his Buddhakṣetra. Skill in means is the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, beings skilled in all the means and practices of deliverance are born in his Buddhakṣetra. The thirty-seven auxiliaries of enlightenment are the Buddhakṣetra of the Bodhisattva: the instant he obtains enlightnment, there come to be born in his Buddhakṣetra being who understand the four applications of mindfulness, the four right efforts, the four bases of psychic power, the five dominant faculties, the five powers, the seven limbs of enlightenment and the eight limbs of the path.
現代漢譯 四無量是菩薩的佛土。當菩薩獲得菩提時,住於慈、悲、喜、捨的眾生生於佛土。仁慈對待眾生的四件事是菩薩的佛土。當菩薩獲得菩提時,一切解脫所攝取的眾生生於佛土。擅長運用方法是菩薩的佛土。當菩薩獲得菩提時,擅長思量一切方法的眾生生於此佛土。構成菩提的三十七個成份的〔那些〕法是菩薩的佛土。當菩薩獲得菩提時,通曉四念住、四正斷、四如意足、五根、五力、七覺支和八正道之運用規則的眾生生於此佛土。

第29頁 / 共49頁