梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第26頁 / 共49頁

序號1-26

梵語 satvakṣetraṃ kulaputra bodhisatvasya buddhakṣetram [1-26-1] | tat kasya hetoḥ [1-26-2] | yāvantaṃ bodhisatvaḥ satveṣūpacayaṃ karoti tāvad buddhakṣetraṃ parigṛhṇāti [1-26-3] | yādṛśaḥ satvānāṃ vinayo bhavati tādṛśaṃ buddhakṣetraṃ parigṛhṇāti [1-26-4] | yādṛśena buddhakṣetrāvatāreṇa satvā buddhajñānam avataranti tādṛśaṃ buddhakṣetraṃ parigṛhṇāti [1-26-5] | yādṛśena buddhakṣetrāvatāreṇa satvānām āryākārāṇīndriyāṇy utpadyante tādṛśaṃ buddhakṣetraṃ parigṛhṇāti [1-26-6] | tat kasya hetoḥ [1-26-7] | satvārthanirjātaṃ hi kulaputra bodhisatvānāṃ buddhakṣetram [1-26-8] | tadyathā ratnākara yādṛśam icched ākāśaṃ māpayituṃ tādṛśaṃ māpayeta, [1-26-9] na cākāśaṃ śakyate māpayituṃ nāpy alaṃkartum [1-26-10] | evam eva ratnākara ākāśasamān sarvadharmāñ jñātvā, [1-26-11] yādṛśam icched bodhisatvaḥ satvaparipākāya buddhakṣetraṃ māpayituṃ tādṛśaṃ buddhakṣetraṃ māpayati, [1-26-12] na ca buddhakṣetrākāśatā śakyaṃ māpayituṃ nāpy alaṃkartum [1-26-13] |
支謙譯 “蚑行喘息人物之土則是菩薩佛國。所以者何?菩薩欲教化眾生,是故攝取佛國。欲使佛國人民盡奉法律,故取佛國。欲使佛國人民入佛上智,故取佛國。欲使佛國人民見聖典之事而以發意,故取佛國。所以者何?欲導利一切人民令生佛國。譬如有人欲度空中造立宮室,終不能成。如是,童子!菩薩欲度人民,故願取佛國。願取佛國者非於空也。
鳩摩羅什譯 “寶積!眾生之類是菩薩佛土。所以者何?菩薩隨所化眾生而取佛土,隨所調伏眾生而取佛土,隨諸眾生應以何國入佛智慧而取佛土,隨諸眾生應以何國起菩薩根而取佛土,所以者何?菩薩取於淨國,皆為饒益諸眾生故。譬如有人欲於空地造立宮室隨意無礙,若於虛空,終不能成。菩薩如是,為成就眾生故願取佛國。願取佛國者非於空也。
玄奘譯 “諸有情土是為菩薩嚴淨佛土。所以者何?諸善男子!一切菩薩隨諸有情增長饒益,即便攝受嚴淨佛土。隨諸有情發起種種清淨功德,即便攝受嚴淨佛土。隨諸有情應以如是嚴淨佛土而得調伏,即便攝受如是佛土。隨諸有情應以如是嚴淨佛土悟入佛智,即便攝受如是佛土。隨諸有情應以如是嚴淨佛土起聖根行,即便攝受如是佛土。所以者何?諸善男子!菩薩攝受嚴淨佛土,皆為有情增長饒益,發起種種清淨功德。諸善男子!譬如有人欲於空地造立宮室,或復莊嚴隨意無礙,若於虛空,終不能成。菩薩如是,知一切法皆如虛空,唯為有情增長饒益生淨功德,即便攝受如是佛土。攝受如是淨佛土者非於空也。
英譯 Sons of good family, the field of beings is the Buddhakṣetra of the Bodhisattvas. And why is it so? To the extent that Bodhisattvas favour beings do they acquire Buddhakṣetras. To the extent that beings are disciplined do Bodhisattvas acquire Buddhakṣetras. To the extent that beings, entering those Buddhakṣetras, penetrate the knowledge of the Buddhas do Bodhisattvas acquire Buddhakṣetras. To the extent that beings, entering those Buddhakṣetras, produce noble dominant faculties do Bodhisattvas acquire Buddhakṣetras. And why is it so? Sons of good family, the Buddhakṣetras of the Bodhisattvas draw their origin from the benefits rendered by them to beings. For example, O Ratnākara, if one desires to build on something which resembles space, it can be done; but, in space, nothing can be built, nothing can be adorned. Similarly, O Ratnākara, knowing that all dharmas are like space and to help beings ripen, the Bodhisattva who wishes to build something resembling a Buddhakṣetra can build a simulated Buddhakṣetra, but it is impossible to build a Buddhakṣetra in the void and it is impossible to adorn it.
現代漢譯 良家子!眾生的國土就是菩薩的佛土。這是由於什麽原因?〔因為〕菩薩要給予眾生多少幫助,就攝取多少佛土。隨諸眾生〔需〕有怎樣的調伏,菩薩就攝取那樣的佛土。隨眾生〔需〕藉由怎樣投生佛國土而通達佛智,菩薩就攝取那樣的佛土。隨眾生〔需〕怎樣藉由進入佛土而產生高貴的根機,菩薩就攝取那樣的佛土。這是由於什麽原因?良家子!因為諸菩薩的佛土實是基於眾生的利益而產生的。寶積!譬如有人想要建造怎樣的虛空,他就建造那樣的〔虛空〕。但是,虛空不能被建造,也不能被裝飾。寶積!同樣地,知道“一切事物如同虛空”後,菩薩想建造怎樣的佛土來成熟眾生,他就建造那樣的佛土。但是,實是虛空狀態的佛土,不能被建造,也不能被裝飾。

第26頁 / 共49頁