梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第11頁 / 共49頁

序號1-11

梵語 daśabhiś ca brahmasahasrair jaṭibrahmapramukhaiḥ, [1-11-1] anekāc caturmahādvīpakāl lokadhātor abhyāgatair [1-11-2] bhagavato darśanāyai vandanāyai paryupāsanāyai dharmaśravaṇāya ca [1-11-3] | te tatraiva parṣadi saṃnipatitāḥ [1-11-4] | dvādaśa ca śakrasahasrāṇy anyānyebhyaś caturmahādvīpa- kebhyo ’bhyāgatāni tatraiva parṣadi saṃnipatitāny abhūvan [1-11-5] | tathānye ’pi maheśākhyamahe- śākhyāḥ śakrabrahmalokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragās tatraiva par- ṣadi saṃnipatitā abhūvan saṃniṣaṇṇāḥ [1-11-6] | tathā catasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikāśco- pasaṃkrāntā abhūvan [1-11-7] |
支謙譯 復有萬婆羅門,皆如編髮等,從四方境界來詣佛所而聽法。一切諸天各與其眾俱來會聚此。彼天帝萬二千釋從四方,與他大尊神妙之天及諸龍神、揵遝和、阿須倫、迦留羅、甄陀羅、摩目侯勒等並其眾皆來會,諸比丘、比丘尼、優婆塞、優婆夷並其眾會坐。
鳩摩羅什譯 復有萬梵天王屍棄等,從餘四天下來詣佛所而聽法。復有萬二千天帝亦從餘四天下來在會坐,並餘大威力諸天、龍神、夜叉、乾闥婆、阿脩羅、迦樓羅、緊那羅、摩睺羅伽等悉來會坐,諸比丘、比丘尼、優婆塞、優婆夷俱來會坐。
玄奘譯 復有萬梵持髻梵王而為上首,從本無憂四大洲界為欲瞻禮、供養世尊及聽法故,來在會坐。復有萬二千天帝各從餘方四大洲界亦為瞻、禮、供養世尊及聽法故,來在會坐。並餘大威力諸天、龍、藥叉、健達縛、阿素洛、揭路荼、緊捺洛、莫呼洛伽、釋、梵、護世等悉來會坐。及諸四眾苾芻、苾芻尼、鄔波索迦、鄔波斯迦俱來會坐。
英譯 Ten thousand brahmās, Brahmā Śikhin at their head, come from the Aśoka universe of four continents to see, revere, serve the Blessed One and hear the Law from his lips, were present in this assembly. Twelve thousand śakras from various universes of four continents were also present in this assembly. Equally, other very powerful divine beings, brahmās, śakras, lokapālas, devas, nāgas, yakśas, gandharvas, asuras, garuḍas, kiṃnaras, and mahoragas were present in this assembly. Finally, the fourfold community, monks, nuns, laymen and laytsomen, were there also.
現代漢譯 以結髻梵王為首的一萬個梵天,爲了瞻仰、禮敬、供養世尊,並聽世尊說法,從具有四大洲的眾多世界過來。他們出現在此會眾中。(還有)一萬二千天帝釋從四大洲過來,出現在此會眾中。同樣還有其他具有極大威德的帝釋、梵天、護世者、天、龍、夜叉、乾達婆、阿修羅、迦樓羅、緊那羅、莫呼羅迦出現,並坐在這些群眾中。比丘、比丘尼、男居士、女居士四眾也都來到了(聚會)。

第11頁 / 共49頁