梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第10頁 / 共49頁

序號1-10

梵語 tadyathā samadarśinā ca nāma bodhisatvena mahāsatvena | samaviṣamadarśinā ca | samādhivikurvaṇarājena ca | dharmesvareṇa ca [1-10-1] | dharmaketunā ca | prabhāketunā ca | prabhāvyūhena ca | mahāvyūhena ca ratnakūṭena ca | pratibhānakūṭena ca | ratnamudrāhastena ca [1-10-2] | nityotkṣiptahastena ca | nityotpalakṛtahastena ca | nityotkaṇṭhitena ca | nitya- prahasitapramuditendriyeṇa ca | prāmodyarājena ca | devarājena ca | praṇidhiprayātaprāptena ca | pratisaṃvitpraṇādaprāptena ca [1-10-3] | gaganagaṃjena ca | ratnolkādhāriṇā ca | ratnavīreṇa ca | ratnaśriyā ca | ratnanandinā ca | indrajālinā ca | jālinīprabheṇa ca | anārambaṇadhyāyinā ca | prajñākūṭena ca | ratnajahena ca mārapramardinā ca | vidyuddevena ca | vikurvvaṇarājena ca | lakṣaṇakūṭena ca | lakṣaṇakūṭasamatikrāntena ca [1-10-4] | siṃhaghoṣābhigarjitasvareṇa ca | śailaśikharasaṃghaṭṭanarājena ca | gandhahastinā ca | gajagandhahastinā ca | satatodyuktena ca | anikṣiptadhureṇa ca | sumatinā ca | sujātena ca | padmaśrīgarbheṇa ca | padmavyūhena ca [1-10-5] | avalokitesvareṇa ca | mahāsthāmaprāptena ca | brahmajālinā ca | ratnayaṣṭinā ca | mārajitena ca | kṣetrālaṃkṛtena ca maṇiratnacchatreṇa ca | suvarṇṇacūḍena ca | maṇicūḍena ca | maitreyeṇa ca | mañjuśriyā ca kumārabhūtena bodhisatvena mahāsatvena | evaṃ pramukhair dvātriṃśatā bodhisatvasahasraiḥ [1-10-6] |
支謙譯 其名曰正觀菩薩、見正邪菩薩、定化王菩薩、法自在菩薩、法造菩薩、光造菩薩、光淨菩薩、大淨菩薩、寶積菩薩、辯積菩薩、寶掌菩薩、寶印手菩薩、常舉手菩薩、常下手菩薩、 常慘菩薩、常笑菩薩、喜根菩薩、喜王菩薩、正願至菩薩、虛空藏菩薩、寶甚持菩薩、寶首菩薩、寶池菩薩、寶水菩薩、水光菩薩、捨無業菩薩、智積菩薩、燈王菩薩、制魔菩薩、明施菩薩、造化菩薩、上審菩薩、相積嚴菩薩、師子雷音菩薩、石磨王菩薩、眾香手菩薩、眾手菩薩、常應菩薩、不置遠菩薩、善意諫菩薩、蓮華淨菩薩、闚音菩薩、大勢至菩薩、梵水菩薩、寶幢菩薩、勝邪菩薩、嚴土菩薩、金結菩薩、珠結菩薩、慈氏菩薩、濡首菩薩 。其三萬二千菩薩皆如此,上首者也。
鳩摩羅什譯 其名曰等觀菩薩、不等觀菩薩、等不等觀菩薩、定自在王菩薩、法自在王菩薩、法相菩薩、光相菩薩、光嚴菩薩、大嚴菩薩、寶積菩薩、辯積菩薩、寶手菩薩、寶印手菩薩、常舉手菩薩、常下手菩薩、常慘菩薩、喜根菩薩、喜王菩薩、辯音菩薩、虛空藏菩薩、執寶炬菩薩、寶勇菩薩、寶見菩薩、帝網菩薩、明網菩薩、無緣觀菩薩、慧積菩薩、寶勝菩薩、天王菩薩、壞魔菩薩、電德菩薩、自在王菩薩、功德相嚴菩薩、師子吼菩薩、雷音菩薩、山相擊音菩薩、香象菩薩、白香象菩薩、常精進菩薩、不休息菩薩、妙生菩薩、華嚴菩薩、觀世音菩薩、得大勢菩薩、梵網菩薩、寶杖菩薩、無勝菩薩、嚴土菩薩、金髻菩薩、珠髻菩薩、彌勒菩薩、文殊師利法王子菩薩,如是等三萬二千人。
玄奘譯 其名曰等觀菩薩、不等觀菩薩、等不等觀菩薩、定神變王菩薩、法自在菩薩、法幢菩薩、光幢菩薩、光嚴菩薩、大嚴菩薩、寶峰菩薩、辯峰菩薩、寶手菩薩、寶印手菩薩、常舉手菩薩、常下手菩薩、常延頸菩薩、常喜根菩薩、常喜王菩薩、無屈辯菩薩、虛空藏菩薩、執寶炬菩薩、寶吉祥菩薩、寶施菩薩、帝網菩薩、光網菩薩、無障靜慮菩薩、慧峰菩薩、天王菩薩、壞魔菩薩、電天菩薩、現神變王菩薩、峰相等嚴菩薩、師子吼菩薩、雲雷音菩薩、山相擊王菩薩、香象菩薩、大香象菩薩、常精進菩薩、不捨善軛菩薩、妙慧菩薩、妙生菩薩、蓮花勝藏菩薩、三摩地王菩薩、蓮花嚴菩薩、觀自在菩薩、得大勢菩薩、梵網菩薩、寶杖菩薩、無勝菩薩、勝魔菩薩、嚴土菩薩、珠寶蓋菩薩、金髻菩薩、珠髻菩薩、慈氐菩薩、妙吉祥菩薩,如是等上首菩薩摩訶薩三萬二千。
英譯 -
現代漢譯 譬如,名叫等觀的菩薩摩訶薩,以及等不等觀菩薩、定神變王菩薩、法自在菩薩、法相菩薩、光相菩薩、光嚴菩薩、大嚴菩薩、寶積菩薩辯積菩薩、寶印手菩薩、常舉手菩薩、常下手菩薩、常延頸菩薩、常喜根菩薩、神王菩薩、正願至菩薩、無屈辯菩薩、虛空藏菩薩、執寶炬菩薩、寶勇菩薩、寶吉祥菩薩、寶喜菩薩、帝網菩薩、光網菩薩、無緣靜慮菩薩、慧積菩薩、寶舍菩薩、壞魔菩薩、電天菩薩、現神變王菩薩、相積菩薩、相積越菩薩、師子吼菩薩、山相擊王菩薩、香象菩薩、大香象菩薩、常精進菩薩、不捨善軛菩薩、妙慧菩薩、妙生菩薩、蓮花藏菩薩、蓮花嚴菩薩、觀自在菩薩、得大勢菩薩、梵網菩薩、寶杖菩薩、勝魔菩薩、嚴土菩薩、珠寶蓋菩薩、金髻菩薩、珠髻菩薩、彌勒菩薩、妙吉祥法王子菩薩摩訶薩,以像這樣的〔菩薩〕為首的三萬二千菩薩。

第10頁 / 共49頁