梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》語料庫檢索結果

共計檢索到 1 條結果。

結果序號 1
標識序號 1-33
梵語 atha khalu jaṭī brahmā sthaviraṃ śāriputram etad avocat mā bhadanta śāriputra tathāgatasyāpariśuddhaṃ buddhakṣetram idaṃ vyāhārṣīt | pariśuddhaṃ hi bhadanta śāriputra bhagavato buddhakṣetram | tadyathāpi nāma śāriputra vaśavartināṃ devānāṃ bhavanavyūhāḥ | īdṛśān vayaṃ buddhakṣetraguṇavyūhān bhagavataḥ śākyamuneḥ paśyāmaḥ [1-33-1] | atha khalu sthaviraḥ śāriputro jaṭinaṃ brahmāṇam etad avocat vayaṃ punar brahman imāṃ mahāpṛṭhivīm utkūlanikūlāṃ kaṇṭakaprapātagiriśekharaśvabhragūthoḍigallapratipūrṇāṃ paśyāmaḥ [1-33-2] | jaṭī brahmāha nūnaṃ bhadanta śāriputrasyotkūlanikūlaṃ cittam apariśuddhabuddhajñānāśayaṃ yenedṛśaṃ buddhakṣetraṃ paśyasi | ye punas te bhadanta śāriputra bodhisatvāḥ sarvasatvasamacittāḥ sarvasatvasamacittāḥ pariśuddhabuddhajñānāśayās ta imaṃ buddhakṣetraṃ pariśuddhaṃ paśyanti [1-33-3] |
梵語標註
支譯 編髮梵志謂舍利弗言:“惟賢者莫呼是佛國以為不淨。我見釋迦文佛國嚴淨,譬如彼清明天宮。”舍利弗言:“我見此中亦有雜糅,其大陸地則有黑山、石、沙、穢惡充滿。”編髮答曰:”賢者以聞雜惡之意,不猗淨慧,視佛國耳。當如菩薩等意清淨,倚佛智慧,是以見佛國皆清淨。”
什譯 爾時螺髻梵王語舍利弗:“勿作是意,謂此佛土以為不淨。所以者何?我見釋迦牟尼佛土清淨,譬如自在天宮。”舍利弗言:“ 我見此土丘陵、坑坎、荊蕀、沙礫、土石、諸山、穢惡充滿。”螺髻梵言:“ 仁者心有高下,不依佛慧,故見此土為不淨耳。舍利弗!菩薩於一切眾生,悉皆平等,深心清淨,依佛智慧則能見此佛土清淨。”
玄譯 爾時持髻梵王語舍利子:“勿作是意,謂此佛土為不嚴淨。所以者何?如是佛土最極嚴淨。”舍利子言:“大梵天王,今此佛土嚴淨雲何?”持髻梵言:“唯舍利子!譬如他化自在天宮,有無量寶功德莊嚴。我見世尊釋迦牟尼佛土嚴淨,有無量寶功德莊嚴,亦復如是。”舍利子言:“大梵天王!我見此土其地高下,丘陵、坑坎、毒刺、沙礫、土石、諸山、穢惡充滿。”持髻梵言:“唯大尊者!心有高下不嚴淨故,謂佛智慧意樂亦爾,故見佛土為不嚴淨。若諸菩薩於諸有情其心平等,功德嚴淨,謂佛智慧意樂亦爾,便見佛土最極嚴淨。”
現代漢譯 那時,編有髮髻的梵天對長老舍利弗說了這話:“ 賢者舍利弗!不要說如來佛土不清淨。賢者舍利弗!世尊的佛土實是清淨的。譬如自在天宮殿的莊嚴,我們看見世尊釋迦牟尼的國土,其功德莊嚴也是如此。” 於是長老舍利弗對編有髮髻的梵天說了這話:“梵天!我們看到大地,高低起伏,充滿荊棘、深坑、大山、高峰、洪溝、糞便和汙穢不淨。”編有髮髻的梵天說道:“ 無疑是賢者舍利弗〔你〕的心高低不平,不依靠清淨佛智,因此看到那樣的佛土。賢者舍利弗!那些對一切眾生有平等心,依靠清淨佛智的菩薩們,他們看到這個佛土是清淨的。”