梵漢對勘雙語語料庫
語料庫徽标

《維摩詰經》對勘材料

第1460頁 / 共1461頁

序號2-12

梵語 evaṃ vimalakīrtir licchavis [2-12-1] tathā saṃnipatitānāṃ teṣāṃ glānaparipṛcchakānāṃ [2-12-2] tathā tathā dharmaṃ deśayati [2-12-3] yad bahūni satvaśatasahasrāṇy [2-12-4] anuttarāyāṃ samyakṣaṃbodhau cittāny utpādayanti [2-12-5]
支謙譯 如是,維摩詰為諸問疾者如應說法,令無數千人發無上正真道意。
鳩摩羅什譯 如是,長者維摩詰為諸問疾者如應說法,令無數千人皆發阿耨多羅三藐三菩提心。
玄奘譯 是無垢稱為諸集會來問疾者如應說法,令無數千人皆發阿耨多羅三藐三菩提心。
英譯 While the Licchavi Vimalakīrti thus taught the Dharma to those who had come to inquire about his sickness, many hundreds of thousands of living beings conceived the spirit of unexcelled, perfect enlightenment.
現代漢譯 如此,離車族的維摩詰為這些聚集來探病的人們如此這般地說法,因此數十萬人都於無上正等正覺發願(成就)。

序號2-12-5

梵語 anuttarāyāṃ [2-12-5-1] samyakṣaṃbodhau [2-12-5-2] cittāny [2-12-5-3] utpādayanti
梵語非連聲形式 anuttarāyām samyakṣaṃbodhau cittāni utpādayanti
現代漢譯 他們都於無上正等正覺發心

序號2-12-5-2

梵語 samyaksaṃbodhau
梵語非連聲形式 samyak-saṃbodhi
梵語標註 f.sg.loc.
支謙譯 正真道
鳩摩羅什譯 三藐三菩提
玄奘譯 三藐三菩提
現代漢譯 正等正覺。持業釋(副詞關係)

samyak ⇨ samyañc adv. 正確的、完全的 ⋄支譯: ⋄ 什譯: 三藐 ⋄ 玄譯: 三藐
saṃbodhi ⇨ saṃ-bodhi m.f. 等覺、正覺、覺悟,音譯作三菩提 ⋄支譯: 真道 ⋄ 什譯: 三菩提 ⋄ 玄譯: 三菩提
sam ⇨ prefix 此處等同sama, 意思是平等的、等同的、正確的
bodhi ⇨ f.m. 覺悟

第1460頁 / 共1461頁