梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第290頁 / 共328頁

序號4-99

梵語 sa otaritvā piṭakaṃ gṛhītvā malināni vastrāṇi ca prāvaritvā [4-99-1] / upasaṃkramet tasya narasya antike avabhartsayanto na karotha karma [4-99-2] //25//
護譯 即從樓觀,來下到地,便還去衣,垢汙之服,則便往詣,到其子所。勅之促起,修所當為,
什譯 於是長者,著弊垢衣,執除糞器,往到子所,方便附近,語令勤作:

第290頁 / 共328頁