梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第640頁 / 共719頁

序號4-98

梵語 so cā dhanī taṃ puruṣaṃ nirīkṣed gavākṣa olokanake ’pi nityam [4-98-1] / hīnādhimukto ayu mahya putraḥ saṃkāra-dhānaṃ śucikaṃ karoti [4-98-2] //24//
護譯 爾時長者,遙從天窓,詳觀察之,知何所為。雖是吾子,下劣底極,唯曉計算,調禦車耳。
什譯 長者於牖,常見其子,念子愚劣,樂為鄙事。

序號4-98-2

梵語 hīnādhimukto [4-98-2-1] ayu [4-98-2-2] mahya [4-98-2-3] putraḥ [4-98-2-4] saṃkāra-dhānaṃ śucikaṃ [4-98-2-5] karoti [4-98-2-6]
梵語非連聲形式 hīna-adhimuktaḥ ayu mahya putraḥ saṃkāra-dhānam śucikam karoti
現代漢譯 我這兒子志向低下,才會清理糞池。

第640頁 / 共719頁