梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第289頁 / 共328頁

序號4-98

梵語 so cā dhanī taṃ puruṣaṃ nirīkṣed gavākṣa olokanake ’pi nityam [4-98-1] / hīnādhimukto ayu mahya putraḥ saṃkāra-dhānaṃ śucikaṃ karoti [4-98-2] //24//
護譯 爾時長者,遙從天窓,詳觀察之,知何所為。雖是吾子,下劣底極,唯曉計算,調禦車耳。
什譯 長者於牖,常見其子,念子愚劣,樂為鄙事。

第289頁 / 共328頁