梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第638頁 / 共719頁

序號4-97

梵語 etādṛśaṃ ghoṣa śruṇitva so naro āgatya saṃśodhayi taṃ pradeśam [4-97-1] / tatraiva so āvasathaṃ ca kuryān niveśanasya palikuñcikesmin [4-97-2] //23//
護譯 其人聞告,如是教勅,則尋往詣,奉宣施行,受長者教,不敢違命,即入家中,止頓正領。
什譯 窮子聞之,歡喜隨來,為除糞穢,淨諸房舍。

序號4-97-2

梵語 tatra [4-97-2-1] iva [4-97-2-2] so [4-97-2-3] āvasathaṃ [4-97-2-4] ca [4-97-2-5] kuryān [4-97-2-6] niveśanasya [4-97-2-7] palikuñcikesmin [4-97-2-8]
梵語非連聲形式 tatra eva so āvasatham ca kuryāt niveśanasya palikuñcikesmin
現代漢譯 (他)並居住於宅第中的茅草屋。

第638頁 / 共719頁