梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第287頁 / 共328頁

序號4-96

梵語 saṃkāra-dhānaṃ imu mahya pūtikam uccāra-prasrāva-vināśitaṃ ca [4-96-1] / taṃ śodhanārthāya karohi karma dvi-guṇaṃ ca te vetanakaṃ pradāsye [4-96-2] //22//
護譯 吾有眾寶,蘊積腐敗,委在糞壤,不見飾用。子便多取,以為質本,蓄財殷廣,無散用者。
什譯 除諸糞穢,倍與汝價。’

第287頁 / 共328頁