梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第634頁 / 共719頁

序號4-95

梵語 puruṣāṃś ca so tatra prayojayeta vaṅkāś ca ye kāṇaka kuṇṭhakāś ca / kucailakā kṛṣṇaka hīna-sattvāḥ [4-95-1] paryeṣathā taṃ naru karma-kārakam [4-95-2] //21//
護譯 其人慰喻,具解語之,有紫磨金,積聚於此,當以供仁,為飲食具,典攝眾計,役業侍使。
什譯 即以方便,更遣餘人,眇目矬陋,無威德者:‘汝可語之,雲當相雇,

序號4-95-2

梵語 paryeṣathā [4-95-2-1] taṃ naru [4-95-2-2] karma-kārakam [4-95-2-3]
梵語非連聲形式 paryeṣathā tam naru karma-kārakam
現代漢譯 (說:)‘你們去把那個人找來做工。’

第634頁 / 共719頁