梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第286頁 / 共328頁

序號4-95

梵語 puruṣāṃś ca so tatra prayojayeta vaṅkāś ca ye kāṇaka kuṇṭhakāś ca / kucailakā kṛṣṇaka hīna-sattvāḥ [4-95-1] paryeṣathā taṃ naru karma-kārakam [4-95-2] //21//
護譯 其人慰喻,具解語之,有紫磨金,積聚於此,當以供仁,為飲食具,典攝眾計,役業侍使。
什譯 即以方便,更遣餘人,眇目矬陋,無威德者:‘汝可語之,雲當相雇,

第286頁 / 共328頁