梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第630頁 / 共719頁

序號4-94

梵語 dṛṣṭvā ca so paṇḍitu taṃ [4-94-1] mahā-dhanī hīnādhimukto ayu bāla durmatiḥ [4-94-2] / na śraddadhī mahyam imāṃ vibhūtāṃ pitā mamāyaṃ ti na cāpi śraddadhīt [4-94-3] //20//
護譯 大富長者,見之起強,憐傷斯子,為下劣極,亦不覩信,彼是我父,又複懷疑,不審財寶。
什譯 長者知子,愚癡狹劣,不信我言,不信是父。

序號4-94-1

梵語 dṛṣṭvā [4-94-1-1] ca [4-94-1-2] so paṇḍitu taṃ [4-94-1-3] [4-94-1-4]
梵語非連聲形式 dṛṣṭvā ca so paṇḍitu tam
現代漢譯 這位富貴智者看見此人。

第630頁 / 共719頁