梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第629頁 / 共719頁

序號4-93

梵語 samanantaraṃ tehi gṛhītu so naro gṛhīta-mātro ’tha sa mūrccha gacchet [4-93-1] / dhruvaṃ khu mahyaṃ vadhakā upasthitāḥ kiṃ mahya coḍena tha bhojanena vā [4-93-2] //19//
護譯 侍者受教,追及宣告,錄召令還。即怖僻地,心竊自惟,得無被害,曷為見執,何所求索。
什譯 窮子驚喚,迷悶躄地:‘是人執我,必當見殺,何用衣食,使我至此?’

序號4-93-2

梵語 dhruvaṃ [4-93-2-1] khu [4-93-2-2] mahyaṃ [4-93-2-3] vadhakā [4-93-2-4] upasthitāḥ [4-93-2-5] kiṃ [4-93-2-6] mahya [4-93-2-7] coḍena tha [4-93-2-8] bhojanena vā [4-93-2-9]
梵語非連聲形式 dhruvam khu mahyam vadhakāḥ upasthitāḥ kim mahya coḍena atha bhojanena vā
現代漢譯 ‘確實沒錯!要殺我的人就出現在面前了!現在衣服或食物對我又有何用呢?’

第629頁 / 共719頁