梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第284頁 / 共328頁

序號4-93

梵語 samanantaraṃ tehi gṛhītu so naro gṛhīta-mātro ’tha sa mūrccha gacchet [4-93-1] / dhruvaṃ khu mahyaṃ vadhakā upasthitāḥ kiṃ mahya coḍena tha bhojanena vā [4-93-2] //19//
護譯 侍者受教,追及宣告,錄召令還。即怖僻地,心竊自惟,得無被害,曷為見執,何所求索。
什譯 窮子驚喚,迷悶躄地:‘是人執我,必當見殺,何用衣食,使我至此?’

第284頁 / 共328頁