梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第283頁 / 共328頁

序號4-92

梵語 so cā dhanī taṃ svaku putra dṛṣṭvā siṃhāsana-sthaś ca bhavet prahṛṣṭaḥ [4-92-1] / sa dūtakān preṣayi tasya antike ānetha etaṃ puruṣaṃ daridraṃ [4-92-2] //18//
護譯 是時長者,處師子座,遙見其子,心密踴躍,尋遣侍者,追而止之,呼彼窮子,使還相見。
什譯 長者是時,在師子座,遙見其子,默而識之。即勅使者,追捉將來。

第283頁 / 共328頁