梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第625頁 / 共719頁

序號4-91

梵語 mā dāni doṣaṃ pi labheyam atra gṛhṇitva veṣṭiṃ pi ca kārayeyam [4-91-1] / anucintayantaḥ sa palāyate naro daridra-vīthīṃ paripṛcchamānaḥ [4-91-2] //17//
護譯 得無為之,所牽逼迫,不如舍去,修己所務。思慮是已,尋欲迸逝,世無敬貧,喜窮士者。
什譯 驚怖自怪,何故至此。覆自念言:‘我若久住,或見逼迫,強驅使作。’思惟是已,馳走而去,借問貧裡,欲往傭作。

序號4-91-2

梵語 anucintayantaḥ [4-91-2-1] sa palāy [4-91-2-2] ate [4-91-2-3] naro daridra-vīthīṃ [4-91-2-4] paripṛcchamānaḥ [4-91-2-5]
梵語非連聲形式 anucintayantaḥ saḥ palāyate naraḥ daridra-vīthīm paripṛcchamānaḥ
現代漢譯 這個人一邊(這麼)想,一邊打聽(貧民集市在哪兒),逃向貧民的集市。

第625頁 / 共719頁