梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第622頁 / 共719頁

序號4-90

梵語 so cā daridro tahi etu dṛṣṭvā vibhūṣitaṃ gṛha-patino niveśanaṃ [4-90-1] / karhiṃ nu adya aham atra āgato rājā ayaṃ bheṣyati rāja-mātraḥ [4-90-2] //16//
護譯 於時窮子,見之如此,倚住路側,觀所雲為,自惟我身,何為至此,斯將帝王,若王太子。
什譯 窮子見父,豪貴尊嚴,謂是國王,若是王等。

序號4-90-1

梵語 so cā [4-90-1-2] daridro [4-90-1-1] tahi [4-90-1-3] etu [4-90-1-4] dṛṣṭvā [4-90-1-5] vibhūṣitaṃ [4-90-1-6] gṛha-patino [4-90-1-7] niveśanaṃ [4-90-1-8]
梵語非連聲形式 so cā daridraḥ tahi etu dṛṣṭvā vibhūṣitam gṛha-patinaḥ niveśanam
現代漢譯 這個窮人在這裡看見家長這所裝飾華麗的住宅後。

第622頁 / 共719頁