梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第281頁 / 共328頁

序號4-90

梵語 so cā daridro tahi etu dṛṣṭvā vibhūṣitaṃ gṛha-patino niveśanaṃ [4-90-1] / karhiṃ nu adya aham atra āgato rājā ayaṃ bheṣyati rāja-mātraḥ [4-90-2] //16//
護譯 於時窮子,見之如此,倚住路側,觀所雲為,自惟我身,何為至此,斯將帝王,若王太子。
什譯 窮子見父,豪貴尊嚴,謂是國王,若是王等。

第281頁 / 共328頁