梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第437頁 / 共719頁

序號4-9

梵語 atha sa bhagavan mahān puruṣo bhavet [4-9-1] sa ca daridraḥ syāt [4-9-2] sa ca vṛttiṃ paryeṣamāṇa āhāra-cīvara-hetor daśo vidiśaḥ prakrāmann anyataraṃ janapada-pradeśaṃ gacchet [4-9-3]
現代漢譯 “世尊啊!然後他長大成人,但是他很窮。當為了衣食而謀求生計時,他出行十方,去往另外的聚落。
4-8.的後續子句
護譯 “馳騁四至,求救衣食,恒守貧窮,困無產業。
什譯 “年既長大,加復窮困,馳騁四方以求衣食。漸漸遊行,遇向本國。

序號4-9-3

梵語 sa ca vṛttiṃ paryeṣamāṇa [4-9-3-1] āhāra-cīvara-hetor [4-9-3-2] daśo vidiśaḥ [4-9-3-3] prakrāmann [4-9-3-4] anyataraṃ janapada-pradeśaṃ [4-9-3-5] gacchet [4-9-3-6]
梵語非連聲形式 saḥ ca vṛttim paryeṣamāṇaḥ āhāra-cīvara-hetoḥ daśo vidiśaḥ prakrāman anyataram janapada-pradeśam gacchet
現代漢譯 當為了衣食而謀求生計時,他出行十方,走到其他國家的某個地方。
護譯 馳騁四至求救衣食。
什譯 馳騁四方以求衣食。漸漸遊行,遇向本國。

第437頁 / 共719頁