梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第436頁 / 共719頁

序號4-9

梵語 atha sa bhagavan mahān puruṣo bhavet [4-9-1] sa ca daridraḥ syāt [4-9-2] sa ca vṛttiṃ paryeṣamāṇa āhāra-cīvara-hetor daśo vidiśaḥ prakrāmann anyataraṃ janapada-pradeśaṃ gacchet [4-9-3]
現代漢譯 “世尊啊!然後他長大成人,但是他很窮。當為了衣食而謀求生計時,他出行十方,去往另外的聚落。
4-8.的後續子句
護譯 “馳騁四至,求救衣食,恒守貧窮,困無產業。
什譯 “年既長大,加復窮困,馳騁四方以求衣食。漸漸遊行,遇向本國。

序號4-9-2

梵語 saḥ [4-9-2-1] ca [4-9-2-2] daridraḥ [4-9-2-3] syāt [4-9-2-4]
現代漢譯 然而他是貧窮的。
護譯 恒守貧窮,困無產業。
什譯 加復窮困。

第436頁 / 共719頁