梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第620頁 / 共719頁

序號4-89

梵語 āpto janaś cāsya samantataḥ sthito dhanaṃ hiraṇyaṃ ca gaṇenti ke-cit [4-89-1] / ke-cit tu lekhān api lekhayanti ke-cit prayogaṃ ca prayojayanti [4-89-2] //15//
護譯 出入財產,及所施與。若幹人眾,營從立侍,或有計校,金銀珍寶,或合簿書,部別分莂,紀別入出,料量多少。
什譯 諸人侍衛,或有計算,金銀寶物,出內財產,注記券疏。

序號4-89-1

梵語 āpto janaś [4-89-1-1] cāsya samantataḥ [4-89-1-3] sthito [4-89-1-4] dhanaṃ [4-89-1-5] hiraṇyaṃ [4-89-1-6] ca [4-89-1-2] [4-89-1-7] gaṇenti [4-89-1-8] ke-cit [4-89-1-9]
梵語非連聲形式 āptaḥ janaḥ ca asya samantatas sthitaḥ dhanam hiraṇyam ca gaṇenti ke-cid
現代漢譯 可靠之人站在他周圍,有的人計算金銀財寶。

第620頁 / 共719頁