梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第280頁 / 共328頁

序號4-89

梵語 āpto janaś cāsya samantataḥ sthito dhanaṃ hiraṇyaṃ ca gaṇenti ke-cit [4-89-1] / ke-cit tu lekhān api lekhayanti ke-cit prayogaṃ ca prayojayanti [4-89-2] //15//
護譯 出入財產,及所施與。若幹人眾,營從立侍,或有計校,金銀珍寶,或合簿書,部別分莂,紀別入出,料量多少。
什譯 諸人侍衛,或有計算,金銀寶物,出內財產,注記券疏。

第280頁 / 共328頁