梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第619頁 / 共719頁

序號4-88

梵語 so cāpi āḍhyaḥ puruṣo mahā-dhano dvārasmi siṃhāsani saṃniṣannaḥ [4-88-1] / parivāritaḥ prāṇi-śatair anekair vitāna tasyā vitato ’ntarīkṣe [4-88-2] //14//
護譯 遙見勢富,極大長者,在於門前,坐師子床,無數侍衛,眷屬圍繞。
什譯 爾時長者,于其門內,施大寶帳,處師子座;眷屬圍遶,

序號4-88-2

梵語 parivāritaḥ [4-88-2-1] prāṇi-śatair anekair [4-88-2-2] vitāna [4-88-2-3] tasyā [4-88-2-4] vitato [4-88-2-5] ’ntarīkṣe [4-88-2-6]
梵語非連聲形式 parivāritaḥ prāṇi-śataiḥ anekaiḥ vitāna tasyā vitataḥ antarīkṣe
現代漢譯 數百眾人圍繞,在空中為他張開傘蓋。

第619頁 / 共719頁