梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第618頁 / 共719頁

序號4-88

梵語 so cāpi āḍhyaḥ puruṣo mahā-dhano dvārasmi siṃhāsani saṃniṣannaḥ [4-88-1] / parivāritaḥ prāṇi-śatair anekair vitāna tasyā vitato ’ntarīkṣe [4-88-2] //14//
護譯 遙見勢富,極大長者,在於門前,坐師子床,無數侍衛,眷屬圍繞。
什譯 爾時長者,于其門內,施大寶帳,處師子座;眷屬圍遶,

序號4-88-1

梵語 so cāpi āḍhyaḥ puruṣo mahā-dhano [4-88-1-1] [4-88-1-2] dvārasmi [4-88-1-4] siṃhāsani [4-88-1-3] [4-88-1-5] saṃniṣannaḥ [4-88-1-6]
梵語非連聲形式 so ca api āḍhyaḥ puruṣaḥ mahā-dhanaḥ dvārasmi siṃha-āsani saṃniṣannaḥ
現代漢譯 這位擁有巨大財富的富豪,坐在門前的師子座上。

第618頁 / 共719頁