梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第617頁 / 共719頁

序號4-87

梵語 so ca vrajet taṃ nagaraṃ yahiṃ pitā [4-87-1] anupūrvaśo tatra gato bhaveta / bhaktaṃ ca coḍaṃ ca gaveṣamāṇo niveśanaṃ yatra pitu svakasya [4-87-2] //13//
護譯 輾轉周旋,行不休息,漸漸自致,到父所居。盤桓入出,復求衣食,稍稍得進,至於家君。
什譯 漸次經歷,到父住城,傭賃輾轉,遂至父舍。

序號4-87-2

梵語 anupūrvaśo [4-87-2-1] tatra [4-87-2-2] gato bhaveta [4-87-2-3] bhaktaṃ ca coḍaṃ ca [4-87-2-4] gaveṣamāṇo [4-87-2-5] niveśanaṃ yatra [4-87-2-6] pitu svakasya [4-87-2-7]
梵語非連聲形式 anupūrvaśo tatra gataḥ bhaveta bhaktam ca coḍam ca gaveṣamāṇaḥ niveśanam yatra pitu svakasya
現代漢譯 一路求索衣食,逐漸來到自己父親的家。

第617頁 / 共719頁