梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第278頁 / 共328頁

序號4-87

梵語 so ca vrajet taṃ nagaraṃ yahiṃ pitā [4-87-1] anupūrvaśo tatra gato bhaveta / bhaktaṃ ca coḍaṃ ca gaveṣamāṇo niveśanaṃ yatra pitu svakasya [4-87-2] //13//
護譯 輾轉周旋,行不休息,漸漸自致,到父所居。盤桓入出,復求衣食,稍稍得進,至於家君。
什譯 漸次經歷,到父住城,傭賃輾轉,遂至父舍。

第278頁 / 共328頁