梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第277頁 / 共328頁

序號4-86

梵語 paryeṣamāṇo ’pi kadā-ci kiṃcil labheta kiṃ-cit puna naiva kiṃ-cit [4-86-1] / sa śuṣyate para-śaraṇeṣu bālo dadrūya kaṇḍūya ca digdha-gātraḥ [4-86-2] //12//
護譯 征營馳邁,栽自供活,或時有獲,或無所得。纏滯他鄉,亦懷悒傶,志性褊促,荊棘劙身。
什譯 或有所得,或無所得,饑餓羸瘦,體生瘡癬。

第277頁 / 共328頁