梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第613頁 / 共719頁

序號4-85

梵語 so cāpi bālo tada tasya putro daridrakaḥ kṛpaṇaku nitya-kālaṃ [4-85-1] / grāmeṇa grāmaṃ anucaṅkramantaḥ paryeṣate bhakta tathāpi coḍam [4-85-2] //11//
護譯 計彼長者,其子愚濁,貧窮困厄,常求衣食,遊諸郡縣,恒多思想,周旋汲汲,慕系嗇口,
什譯 爾時窮子,求索衣食,從邑至邑、從國至國。

序號4-85-2

梵語 grāmeṇa grāmaṃ [4-85-2-1] anucaṅkramantaḥ [4-85-2-2] paryeṣate [4-85-2-3] bhakta [4-85-2-4] tathāpi [4-85-2-5] [4-85-2-6] coḍam [4-85-2-7]
梵語非連聲形式 grāmeṇa grāmam anucaṅkramantaḥ paryeṣate bhakta tathā api coḍam
現代漢譯 依次挨村遊走,尋求衣食。

第613頁 / 共719頁