梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第612頁 / 共719頁

序號4-85

梵語 so cāpi bālo tada tasya putro daridrakaḥ kṛpaṇaku nitya-kālaṃ [4-85-1] / grāmeṇa grāmaṃ anucaṅkramantaḥ paryeṣate bhakta tathāpi coḍam [4-85-2] //11//
護譯 計彼長者,其子愚濁,貧窮困厄,常求衣食,遊諸郡縣,恒多思想,周旋汲汲,慕系嗇口,
什譯 爾時窮子,求索衣食,從邑至邑、從國至國。

序號4-85-1

梵語 so cāpi [4-85-1-1] [4-85-1-2] [4-85-1-3] bālo tada [4-85-1-4] tasya putro [4-85-1-5] daridrakaḥ [4-85-1-6] kṛpaṇaku [4-85-1-7] nitya-kālaṃ [4-85-1-8]
梵語非連聲形式 so ca api bālaḥ tada tasya putraḥ daridrakaḥ kṛpaṇaku nitya-kālam
現代漢譯 那時他的這個傻兒子經常貧窮無助。

第612頁 / 共719頁