梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第276頁 / 共328頁

序號4-85

梵語 so cāpi bālo tada tasya putro daridrakaḥ kṛpaṇaku nitya-kālaṃ [4-85-1] / grāmeṇa grāmaṃ anucaṅkramantaḥ paryeṣate bhakta tathāpi coḍam [4-85-2] //11//
護譯 計彼長者,其子愚濁,貧窮困厄,常求衣食,遊諸郡縣,恒多思想,周旋汲汲,慕系嗇口,
什譯 爾時窮子,求索衣食,從邑至邑、從國至國。

第276頁 / 共328頁