梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第611頁 / 共719頁

序號4-84

梵語 sa tādṛśo durmati mahya putraḥ pañcāśa varṣā pi tadā palānakaḥ [4-84-1] / ayaṃ ca kośo vipulo mamāsti kāla-kriyā co mama pratyupasthitā [4-84-2] //10//
護譯 聞子之問,意增煩惋。舍我別來,二三十年,吾之所有,財業廣大,假當壽終,無所委付。
什譯 癡子舍我,五十餘年,庫藏諸物,當如之何?

序號4-84-2

梵語 ayaṃ ca kośo vipulo mamāsti kāla-kriyā co mama pratyupasthit [4-84-2-1] [4-84-2-2] kośo vipulo mamāsti kāla-kriyā [4-84-2-5] co [4-84-2-6] mama [4-84-2-3] pratyupast [4-84-2-4] hitā [4-84-2-7]
梵語非連聲形式 ayam ca kośaḥ vipulaḥ mama asti kāla-kriyā co mama pratyupasthitā
現代漢譯 我擁有這巨大寶庫,而我的死亡即將來臨。

第611頁 / 共719頁