梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第610頁 / 共719頁

序號4-84

梵語 sa tādṛśo durmati mahya putraḥ pañcāśa varṣā pi tadā palānakaḥ [4-84-1] / ayaṃ ca kośo vipulo mamāsti kāla-kriyā co mama pratyupasthitā [4-84-2] //10//
護譯 聞子之問,意增煩惋。舍我別來,二三十年,吾之所有,財業廣大,假當壽終,無所委付。
什譯 癡子舍我,五十餘年,庫藏諸物,當如之何?

序號4-84-1

梵語 sa tādṛśo [4-84-1-2] durmati [4-84-1-3] mahya [4-84-1-4] putraḥ [4-84-1-1] pañcāśa varṣā [4-84-1-5] pi [4-84-1-6] tadā [4-84-1-7] palānakaḥ [4-84-1-8]
梵語非連聲形式 saḥ tādṛśaḥ durmati mahya putraḥ pañcāśa varṣā pi tadā palānakaḥ
現代漢譯 我這個兒子如此愚癡,逃走至今也已五十年。

第610頁 / 共719頁