梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第275頁 / 共328頁

序號4-84

梵語 sa tādṛśo durmati mahya putraḥ pañcāśa varṣā pi tadā palānakaḥ [4-84-1] / ayaṃ ca kośo vipulo mamāsti kāla-kriyā co mama pratyupasthitā [4-84-2] //10//
護譯 聞子之問,意增煩惋。舍我別來,二三十年,吾之所有,財業廣大,假當壽終,無所委付。
什譯 癡子舍我,五十餘年,庫藏諸物,當如之何?

第275頁 / 共328頁