梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第608頁 / 共719頁

序號4-83

梵語 etādṛśo ṛddhimato naraḥ syāj jīrṇaś ca vṛddhaś ca mahallakaś ca [4-83-1] / sa putra-śokaṃ anucintayantaḥ kṣapeya rātriṃ-diva nitya-kālam [4-83-2] //9//
護譯 勢富如是。啼哭淚出,吾既朽老,志力衰變,心誨思想,欲得見子。夙夜追念,情不去懷,
什譯 豪富如是,有大力勢。而年朽邁,益憂念子,夙夜惟念,死時將至。

序號4-83-1

梵語 etādṛśo ṛddhimato [4-83-1-1] naraḥ [4-83-1-2] syāj [4-83-1-3] jīrṇaś ca vṛddhaś ca mahallakaś ca [4-83-1-4]
梵語非連聲形式 etādṛśaḥ ṛddhimato naraḥ syāt jīrṇaḥ ca vṛddhaḥ ca mahallakaḥ ca
現代漢譯 如此富貴之人,卻已年邁,衰老體弱。

第608頁 / 共719頁