梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第274頁 / 共328頁

序號4-83

梵語 etādṛśo ṛddhimato naraḥ syāj jīrṇaś ca vṛddhaś ca mahallakaś ca [4-83-1] / sa putra-śokaṃ anucintayantaḥ kṣapeya rātriṃ-diva nitya-kālam [4-83-2] //9//
護譯 勢富如是。啼哭淚出,吾既朽老,志力衰變,心誨思想,欲得見子。夙夜追念,情不去懷,
什譯 豪富如是,有大力勢。而年朽邁,益憂念子,夙夜惟念,死時將至。

第274頁 / 共328頁