梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第607頁 / 共719頁

序號4-82

梵語 kṛtāñjalī tasya bhavanti nāgarā grāmeṣu ye cāpi vasanti grāmiṇaḥ [4-82-1] / bahu-vāṇijās tasya vrajanti antike bahūhi kāryehi kṛtādhikārāḥ [4-82-2] //8//
護譯 一城民庶,委敬自歸,諸郡種人,遠皆戴仰。若幹種業,因從求索,興造既多,不可計限。
什譯 群臣豪族,皆共宗重。以諸緣故,往來者眾。

序號4-82-2

梵語 bahu-vāṇijās [4-82-2-1] tasya vrajanti [4-82-2-3] antike [4-82-2-2] bahūhi kāryehi [4-82-2-4] kṛtādhikārāḥ [4-82-2-5]
梵語非連聲形式 bahu-vāṇijāḥ tasya vrajanti antike bahūhi kāryehi kṛta-adhikārāḥ
現代漢譯 眾多商人去他身邊,藉由許多應做的事奉事他。

第607頁 / 共719頁