梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第273頁 / 共328頁

序號4-82

梵語 kṛtāñjalī tasya bhavanti nāgarā grāmeṣu ye cāpi vasanti grāmiṇaḥ [4-82-1] / bahu-vāṇijās tasya vrajanti antike bahūhi kāryehi kṛtādhikārāḥ [4-82-2] //8//
護譯 一城民庶,委敬自歸,諸郡種人,遠皆戴仰。若幹種業,因從求索,興造既多,不可計限。
什譯 群臣豪族,皆共宗重。以諸緣故,往來者眾。

第273頁 / 共328頁