梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第604頁 / 共719頁

序號4-81

梵語 prayoga āyoga tathaiva kṣetrā dāsī ca dāsā bahu preṣya-vargaḥ [4-81-1] / susatkṛtaḥ prāṇi-sahasra-koṭibhī rājñaś ca so vallabhu nitya-kālam [4-81-2] //7//
護譯 出內產息,賈作耕種,奴僕僮使,不可計數。嚴辦眾事,億千百類,又得王意,威若國主。
什譯 田業僮僕、人民眾多。出入息利,乃遍他國,商估賈人、無處不有。千萬億眾,圍繞恭敬,常為王者,之所愛念,

序號4-81-1

梵語 prayoga [4-81-1-1] āyoga [4-81-1-2] tath [4-81-1-3] aiva [4-81-1-4] kṣetrā [4-81-1-5] dāsī ca dāsā [4-81-1-6] bahu [4-81-1-7] preṣya-vargaḥ [4-81-1-8]
梵語非連聲形式 prayogaḥ āyoga tathā eva kṣetrā dāsī ca dāsā bahu preṣya-vargaḥ
現代漢譯 借貸經營,儲蓄財富,還有許多土地、奴婢和奴僕,傭人成群。

第604頁 / 共719頁