梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第603頁 / 共719頁

序號4-80

梵語 bahuṃ hiraṇyaṃ ca suvarṇa-rūpyaṃ dhānyaṃ dhanaṃ śaṅkha-śilā-pravāḍam [4-80-1] / hastī ca aśvāś ca padātayaś ca gāvaḥ paśūś caiva tathaiḍakāś ca [4-80-2] //6//
護譯 無數紫金,及諸珍寶,奇異財業,明珠碧玉,象馬車乘,甚為眾多。牛畜[月+者]彘,雞鶩羠羊。
什譯 其家巨富,多諸金銀、車璩馬腦、真珠琉璃;象馬牛羊、輦輿車乘;

序號4-80-2

梵語 hastī [4-80-2-1] ca aśvāś [4-80-2-2] ca padātayaś [4-80-2-3] ca gāvaḥ [4-80-2-4] paśūś [4-80-2-5] caiva [4-80-2-6] tath [4-80-2-7] aiḍakāś [4-80-2-8] ca
梵語非連聲形式 hastī ca aśvāḥ ca padātayaḥ ca gāvaḥ paśrūḥ ca eva tathā eḍakāḥ ca
現代漢譯 還有許多象、馬、腳力和牛、羊、牲口等。

第603頁 / 共719頁