梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第3305頁 / 共4097頁

序號4-80

梵語 bahuṃ hiraṇyaṃ ca suvarṇa-rūpyaṃ dhānyaṃ dhanaṃ śaṅkha-śilā-pravāḍam [4-80-1] / hastī ca aśvāś ca padātayaś ca gāvaḥ paśūś caiva tathaiḍakāś ca [4-80-2] //6//
護譯 無數紫金,及諸珍寶,奇異財業,明珠碧玉,象馬車乘,甚為眾多。牛畜[月+者]彘,雞鶩羠羊。
什譯 其家巨富,多諸金銀、車璩馬腦、真珠琉璃;象馬牛羊、輦輿車乘;

序號4-80-1

梵語 bahuṃ [4-80-1-1] hiraṇyaṃ [4-80-1-2] ca [4-80-1-3] suvarṇa-rūpyaṃ [4-80-1-4] dhānyaṃ [4-80-1-5] dhanaṃ [4-80-1-6] śaṅkha-śilā-pravāḍam [4-80-1-7]
梵語非連聲形式 bahuṃ hiraṇyam ca suvarṇa-rūpyam dhānyam dhanam śaṅkha-śilā-pravāḍam
現代漢譯 有許多金器,及金銀財寶、稻穀、貝殼、玉石和珊瑚。

序號4-80-1-7

梵語 śaṅkha-śilā-pravāḍam
梵語非連聲形式 śaṅkha-śilā-pravāḍa
梵語標註 n.sg.N.
現代漢譯 貝殼、玉石、珊瑚。相違釋。
護譯 明珠碧玉。
什譯 真珠琉璃、車磲馬腦

śaṅkha ⇨ m. 貝殻。
śilā ⇨ f. 玉石。
pravāḍa ⇨ m.n. 珊瑚。

第3305頁 / 共4097頁