梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第602頁 / 共719頁

序號4-80

梵語 bahuṃ hiraṇyaṃ ca suvarṇa-rūpyaṃ dhānyaṃ dhanaṃ śaṅkha-śilā-pravāḍam [4-80-1] / hastī ca aśvāś ca padātayaś ca gāvaḥ paśūś caiva tathaiḍakāś ca [4-80-2] //6//
護譯 無數紫金,及諸珍寶,奇異財業,明珠碧玉,象馬車乘,甚為眾多。牛畜[月+者]彘,雞鶩羠羊。
什譯 其家巨富,多諸金銀、車璩馬腦、真珠琉璃;象馬牛羊、輦輿車乘;

序號4-80-1

梵語 bahuṃ [4-80-1-1] hiraṇyaṃ [4-80-1-2] ca [4-80-1-3] suvarṇa-rūpyaṃ [4-80-1-4] dhānyaṃ [4-80-1-5] dhanaṃ [4-80-1-6] śaṅkha-śilā-pravāḍam [4-80-1-7]
梵語非連聲形式 bahuṃ hiraṇyam ca suvarṇa-rūpyam dhānyam dhanam śaṅkha-śilā-pravāḍam
現代漢譯 有許多金器,及金銀財寶、稻穀、貝殼、玉石和珊瑚。

第602頁 / 共719頁