梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第434頁 / 共719頁

序號4-8

梵語 tad-yathāpi nāma bhagavan kaś-cid eva puruṣaḥ pitur antikād apakrāmet [4-8-1] so ’pakrāmyānyataraṃ [4-8-2] janapada-pradeśaṃ gacchet /sa tatra bahūni varṣāṇi vipravased viṁśatiṃ vā triṃśad vā catvāriṃśad vā pañcāśad vā [4-8-3]
現代漢譯 “世尊啊!譬如有個人從父親身邊離開。離開之後,他去到其他國家的某個地方。他在那裡僑居多年,或二十年、或三十年、或四十年、或五十年。
新主題句,連動式
護譯 “時諸聲聞共白佛言:‘昔有一士離父流宕,僑亭他土二三十年。
什譯 “譬若有人,年既幼稚,舍父逃逝,久住他國,或十、二十,至五十歲。

序號4-8-3

梵語 anyataraṃ janapada-pradeśaṃ [4-8-3-1] gacchet [4-8-3-2] sa [4-8-3-3] tatra [4-8-3-4] bahūni varṣāṇi [4-8-3-5] vipravased [4-8-3-6] viṁśatiṃ vā triṃśad vā catvāriṃśad vā pañcāśad vā [4-8-3-7]
梵語非連聲形式 anyataram janapada-pradeśam gacchet saḥ tatra bahūni varṣāṇi vipravaset viṁśatim vā triṃśat vā catvāriṃśat vā pañcāśat vā
現代漢譯 他去到其他國家的某個地方。在那裡他僑居多年,或二十年、或三十年、或四十年、或五十年。
護譯 僑亭他土二三十年。 [注] 核心動詞句↔連動式的VP2
什譯 久住他國,或十、二十,至五十歲。 [注] 核心動詞句↔連動式的VP2

第434頁 / 共719頁