梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第432頁 / 共719頁

序號4-8

梵語 tad-yathāpi nāma bhagavan kaś-cid eva puruṣaḥ pitur antikād apakrāmet [4-8-1] so ’pakrāmyānyataraṃ [4-8-2] janapada-pradeśaṃ gacchet /sa tatra bahūni varṣāṇi vipravased viṁśatiṃ vā triṃśad vā catvāriṃśad vā pañcāśad vā [4-8-3]
現代漢譯 “世尊啊!譬如有個人從父親身邊離開。離開之後,他去到其他國家的某個地方。他在那裡僑居多年,或二十年、或三十年、或四十年、或五十年。
新主題句,連動式
護譯 “時諸聲聞共白佛言:‘昔有一士離父流宕,僑亭他土二三十年。
什譯 “譬若有人,年既幼稚,舍父逃逝,久住他國,或十、二十,至五十歲。

序號4-8-1

梵語 tad-yathāpi nāma [4-8-1-1] bhagavan [4-8-1-2] kaś-cid eva [4-8-1-4] puruṣaḥ [4-8-1-3] pitur antikād [4-8-1-5] apakrāmet [4-8-1-6]
梵語非連聲形式 tad-yathā api nāma bhagavan kaś-cid eva puruṣaḥ pituḥ antikāt apakrāmet
現代漢譯 世尊啊!譬如有個人從父親身邊離開。
護譯 昔有一士離父流宕,僑亭他土二三十年。 [注] ger.結構↔連動式的VP1。“昔有”為增譯的話題標記
什譯 譬若有人,年既幼稚,舍父逃逝,久住他國,或十、二十,至五十歲。 [注] ger.結構↔連動式的VP1。“有”為增譯的話題標記

第432頁 / 共719頁