梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第601頁 / 共719頁

序號4-79

梵語 tathā ca so putra gaveṣamāṇo anyaṃ mahantaṃ nagaraṃ hi gatvā [4-79-1] / niveśanaṃ māpiya tatra tiṣṭhet samarpito kāma-guṇehi pañcabhiḥ [4-79-2] //5//
護譯 與人戀訟,欲得其子,便詣異土,入於大城。則於彼止,立於屋宅,具足嚴辦,五樂之欲。
什譯 求之既疲,頓止一城,造立舍宅,五欲自娛。

序號4-79-2

梵語 niveśanaṃ [4-79-2-1] māpiya [4-79-2-2] tatra [4-79-2-3] tiṣṭhet [4-79-2-4] samarpito [4-79-2-5] kāma-guṇehi pañcabhiḥ [4-79-2-6]
梵語非連聲形式 niveśanam māpiya tatra tiṣṭhet samarpitaḥ kāma-guṇehi pañcabhiḥ
現代漢譯 建造住宅,定居在此,五欲俱全。

第601頁 / 共719頁