梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第270頁 / 共328頁

序號4-79

梵語 tathā ca so putra gaveṣamāṇo anyaṃ mahantaṃ nagaraṃ hi gatvā [4-79-1] / niveśanaṃ māpiya tatra tiṣṭhet samarpito kāma-guṇehi pañcabhiḥ [4-79-2] //5//
護譯 與人戀訟,欲得其子,便詣異土,入於大城。則於彼止,立於屋宅,具足嚴辦,五樂之欲。
什譯 求之既疲,頓止一城,造立舍宅,五欲自娛。

第270頁 / 共328頁