梵漢對勘雙語語料庫
語料庫徽标

《法華經》對勘材料

第598頁 / 共719頁

序號4-78

梵語 pitā ca taṃ śocati tasmi kāle palāyitaṃ jñātva svakaṃ hi putraṃ [4-78-1] / śocantu so dig-vidiśāsu añce varṣāṇi pañcāśad-anūnakāni [4-78-2] //4//
護譯 於時長者,愁憂念之,然後而聞,即自迸走,遊於十方,意常悒戚。父子隔別,二三十年。
什譯 周流諸國,五十餘年。其父憂念,四方推求。

序號4-78-1

梵語 pitā ca taṃ śocati tasmi kāle palāyitaṃ jñātva svakaṃ hi putra [4-78-1-8] [4-78-1-1] ca [4-78-1-2] taṃ [4-78-1-3] śocati [4-78-1-4] tasmi kāle [4-78-1-5] palāyitaṃ [4-78-1-6] jñātva [4-78-1-7] svakaṃ hi [4-78-1-9] putraṃ
梵語非連聲形式 pitā ca tam śocati tasmi kāle palāyitam jñātva svakam hi putram
現代漢譯 此時父親因為知道自己的這個兒子逃走而悲傷難過。

第598頁 / 共719頁